स्वर्ग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्ग्यः, त्रि, (स्वर्गस्य निमित्तं संयोग उत्पातो वा । स्वर्ग + “गोद्व्यचोसंख्यापरिमाणाश्वादेर्यत् ।” ५ । १ । ३९ । इति यत् । यद्वा स्वर्गः प्रयोजन- मस्य । “स्वर्गादिभ्यो यद्वक्तव्यः ।” ५ । १ । १११ । इत्यस्य वार्त्तिकोक्त्या यत् ।) स्यर्मीयः । स्यर्ग- शब्दात् ष्ण्यप्रत्ययेन निष्पन्नः ॥ (यथा, भाग- वते । ४ । १२ । ४४ । “धन्यं यशस्यमायुष्य पुण्यं स्यस्त्ययनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥*)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्ग्य¦ mfn. (-र्ग्यः-र्ग्या-र्ग्यं)
1. Heavenly, paradisiacal.
2. Procuring a place in heaven. E. स्वर्ग heaven, यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्ग्य mfn. =prec. VS. etc.

स्वर्ग्य mfn. occupying or dwelling in heaven Ma1rkP.

स्वर्ग्य n. (with सेतु-षामन्)N. of a सामन्. IndSt.

"https://sa.wiktionary.org/w/index.php?title=स्वर्ग्य&oldid=262182" इत्यस्माद् प्रतिप्राप्तम्