सामग्री पर जाएँ

स्वर्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्द् [svard], 1 A. (स्वर्दते)

To taste, relish.

To be pleasing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्द् (See. स्वद्) cl.1 A1. स्वर्दते, to taste; to please Dha1tup. ii , 18 ; to be pleasing ib. ; (also सञ्चरणे.)

"https://sa.wiktionary.org/w/index.php?title=स्वर्द्&oldid=262631" इत्यस्माद् प्रतिप्राप्तम्