सामग्री पर जाएँ

स्वर्वैद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्वैद्य पुं।

अश्विनीकुमारौ

समानार्थक:स्वर्वैद्य,अश्विनीसुत,नासत्यौ,अश्विनौ,दस्रौ,आश्विनेयौ

1।1।51।1।3

सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ। नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ॥

स्वामी : इन्द्रः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्वैद्य¦ पु॰ द्वि॰ च॰। स्वः स्वर्गस्य वैद्यौ। अश्विनीकुमारयोःअमरः। आयुर्वेदशब्दे

७७

९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्वैद्य¦ m. DU. (-द्यौ) The twin sons of the sun by the nymph As4wini, and physicians of Swarga. E. स्वर् heaven, and वैद्य a physician.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वर्वैद्य/ स्वर्--वैद्य m. " physician of -hheaven " , N. of either of the two अश्विन्s( -प्रतिम, " -A अप्सरस्-like ") Gi1t.

"https://sa.wiktionary.org/w/index.php?title=स्वर्वैद्य&oldid=262755" इत्यस्माद् प्रतिप्राप्तम्