स्वल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वल्पः, त्रि, (सुष्ठु अल्पः ।) अत्यल्पः । यथा, -- “नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्म्मस्य त्रायते महतो भयात् ॥” इति भगवद्गीतायाम् । २ । ४० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वल्प¦ त्रि॰ सुष्ठु अल्पम् प्रा॰ स॰। अत्यल्पे क्षुद्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वल्प¦ mfn. (-ल्पः-ल्पा-ल्पं)
1. Very small.
2. Very few. E. सु very, अल्प little or few.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वल्प [svalpa], a. [सुष्ठु अल्पं प्रा˚ स˚] (compar. स्वल्पीयस्; superl. स्वल्पिष्ठ)

Very small or little, minute.

Trifling, insignificant.

Brief, short; स्वल्पं तथायुः Pt.1.

Very few. -Comp. -अङ्गुलिः the little finger. -आहारa. eating very little, most abstemious. -इच्छ a. unpretentious, unassuming. -कङ्कः a species of heron. -केशरिन्m. the Kovidāra tree. -दृश् a. very short-sighted (lit. and fig.). -बल a. very feeble or weak. -वयस् very young.

विषयः an insignificant matter.

a small part. -व्ययः very little expenditure, stinginess.-व्रीड a. having little shame, shameless, impudent.-शरीर a. diminutive, dwarfish. -स्मृति a. having a short memory.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वल्प/ स्व्-अल्प mf( आ)n. very small or little , minute , very few , short( एन, " in a short time ") Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वल्प&oldid=262800" इत्यस्माद् प्रतिप्राप्तम्