स्ववश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्ववश¦ mfn. (-शः-शा-शं) Self-subdued, self-controlled. E. स्व, and वश subjection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्ववश/ स्व--वश mf( आ)n. (for स्ववशSee. p.1282) having control of one's self , self-controlled , subject to one's self or to one's own will , independent , free(758202 -ताf. ) MBh. R. etc.

स्ववश/ स्व्-अवश mfn. (for स्व-व्See. p. 1276 , col. 3) not at all master of one's self Va1s.

"https://sa.wiktionary.org/w/index.php?title=स्ववश&oldid=262951" इत्यस्माद् प्रतिप्राप्तम्