स्वसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसा, [ऋ] स्त्री, (सुष्ठु अस्यते क्षिप्यते इति । सु + अस् + “सुञ्यसेरृन् ।” उणा० २ । ९७ । इति ऋन् यणादेशश्च । भगिनी । इत्यमरः । २ । ६ । २९ ॥ (यथा, मनुः । २ । ५० । “मातरं वा स्वसारं वा मातुलां भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसा [svasā] स्वसृ [svasṛ], स्वसृ f. [सू अस्-ऋन्; Uṇ.2.97] A sister; तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरां स्वसामिव Mb.6.116.3; स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव R.7.1.29.

A finger (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसा f. (m. c. )= स्वसृMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of वृकदेवी. वा. ९६. १८०.
(II)--gave birth to यक्षस् and राक्षसस्. Vi. I. २१. २५. [page३-733+ २८]
"https://sa.wiktionary.org/w/index.php?title=स्वसा&oldid=441041" इत्यस्माद् प्रतिप्राप्तम्