स्वस्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति, व्य, (सु + अस् + “साबसेः ।” उणा ०४ । १८० । इति तिः । बहुलवचनात् न भूभावः ।) आशीः । क्षेमम् । (यथा, महाभारते । ३ । १६६ । १३ । “स्वस्ति पाप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥” पुण्यादि । इत्यमरः । ३ । ३ । २४० ॥ आशी- राशीर्व्वादः । क्षेमं निरुपद्रवः । पुण्यं पाप- प्रक्षालनम् । एषु । आदिना मङ्गलादौ च स्वस्ति । स्थस्ति मङ्गलाशीर्व्वादपापनिर्णेजनादि- ष्विति भागुरिः । इति भरतः ॥ दानस्वीकार- मन्त्रः । यथा, “ओमित्युक्त्वा प्रतिगृह्य स्वस्ती- त्युक्त्वा सावित्रीं पठित्वा कामस्तुतिं पठेत् ॥” इति शुद्धितत्त्वम ॥ तद्योगे चतुर्थी स्यात् । यथा, -- “स्वाहाग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते ॥” इति मुग्धबोधव्याकरणत् ॥ (स्त्रीलिङ्गेऽपि दृश्यते । यथा, भागवते । ४ । २४ । ३३ । “जितं त आत्मविष्ठुर्य्य स्वस्तये स्वस्तिरस्तु मे । भवता राधसा राद्धं सर्व्वस्मा आत्मने नमः ॥” तथा च वाजसनेयसंहितायाम् । १३ । १९ । “अम्बिष्ट्वाभिपातु मह्या स्वस्त्था छर्दिषा शन्त- मेन ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति अव्य।

आशीः

समानार्थक:स्वस्ति

3।3।242।2।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

स्वस्ति अव्य।

क्षेमम्

समानार्थक:रिष्ट,कुशल,स्वस्ति

3।3।242।2।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

स्वस्ति अव्य।

पुण्यादिः

समानार्थक:स्वस्ति

3।3।242।2।1

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति¦ अव्य॰ सु--अस--क्तिच्, अस्तीति विभक्तिप्रतिरूपकम्अव्ययं प्रादि॰ वा।

१ क्षेमे

२ आशिषे

३ पुण्यादौ अमरः

४ स्वीकारसूचने च। एतद्योगे क्षेमादिलम्बन्धिनिचतुर्थी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति¦ Ind.
1. A particle of benediction.
2. An auspicious particle.
3. A term of sanction or approbation, meaning “so be it,” “may it be well with you”, “amen,” “hail”, “adieu”, &c., (used with a dative.) E. सु well, अस्व् to be, aff. क्तिच् or ति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति [svasti], f., n. Welfare; समारम्भान्वुभूषेत हतस्वस्तिरकिच्चनः Mb.12.8.6; जितं त आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु में Bhāg. 4.24.33. -ind. A particle meaning 'may it be well with (one)', 'fare-well', 'hail', 'adieu' (with dat.); स्वस्ति ते$स्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत Mb.3.37.35; स्वस्ति भवते Ś.2; स्वस्त्यस्तु ते R.5.17; it is also used in expressing one's approbation; (often used at the beginning of letters).

Comp. अयनम् a means of securing prosperity.

the averting of evil by the recitation ofmantras or performance of expiatory rites.

the benediction of a Brāhmaṇa after presentation of offerings; प्रास्थानिकं स्वस्त्ययनं प्रयुज्य R.2.7. -a. Auspicious; इदं स्वस्त्ययनं श्रेष्ठम् Ms.1.16; Mb.1.75.2. -कर्मन् n. causing welfare. -कारः a bard. -दः, -भावः an epithet of Śiva.

मुखः a letter.

a Brāhmaṇa.

a bard, panegyrist. -वाचकः benediction, congratulation.

वाचनम्, वाचनकम्, वाचनिकम् a religious rite preparatory to a sacrifice or any religious or solemn observance.

a complimentary or congratulatory present of flowers &c. to any one attended with good wishes and blessings. -वाच्यम् congratulation, invoking blessings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्ति/ स्व्-अस्ति n. f. ( nom. स्वस्ति, तिस्; acc. स्वस्ति, तिम्; instr. स्वस्ति, त्या; dat. स्वस्तये; loc. स्वस्तौ; instr. स्वस्तिभिस्; also personified as a goddess , and sometimes as कलाSee. स्वस्ति-देवी) , well-being , fortune , luck , success , prosperity RV. VS. S3Br. MBh. R. BhP.

"https://sa.wiktionary.org/w/index.php?title=स्वस्ति&oldid=505946" इत्यस्माद् प्रतिप्राप्तम्