स्वस्तिवाचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिवाचन¦ न॰ स्वस्ति शुभस्य विप्रद्वारा वाचनम्। कर्मा-रम्भे विघ्नोपशान्तये ब्राह्मणाद्वारा कर्त्तव्यकर्मणां शुभता-वाचने।
“संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत्। धर्म्ये कर्मणि माङ्गल्ये संग्र मेऽद्भुतदर्शने” व्यासः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिवाचन¦ n. (-नं)
1. A religious rite, preparatory to a sacrifice or any important observance, in which the Bra4hmans strew boiled rice on the ground, and invoke the blessings of the gods on the ceremony about to commence.
2. An offering of flowers, sweet- meat, &c., to any one intended to secure good wishes and blessings. E. स्वस्ति inceptive and benedictory particle, वाचन uttering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्तिवाचन/ स्व्-अस्ति--वाचन n. a religious rite preparatory to a sacrifice or any solemn observance (performed by scattering boiled rice on the ground and invoking blessings by the repetition of certain मन्त्रs ; also applied to the fee or complimentary present of flowers , sweetmeats etc. offered to Brahmans on such occasions) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वस्तिवाचन&oldid=263300" इत्यस्माद् प्रतिप्राप्तम्