स्वस्त्ययन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्त्ययन¦ न॰ स्वस्ति शुभस्यायनं लाभो यस्मात्। शुभार्थंक्रियमाणे येदादिविहिते ग्रहयानादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्त्ययन¦ mfn. (-नः-नी-नं) Auspicious, propitious. n. (-नं)
1. The aversion of evil by the recitation of Mantras.
2. The benediction of a Bra4hmana after presentation of offerings.
3. A means of attaining prosperity. E. स्वस्ति good, and अयन coming or bringing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्त्ययन/ स्वस्त्य्--अयन n. sg. and pl. ( ifc. f( आ). )auspicious progress , success Ja1takam.

स्वस्त्ययन/ स्वस्त्य्--अयन n. blessing , benediction , congratulation (with Caus. of वच्, " to ask for a blessing ") AV. etc.

स्वस्त्ययन/ स्वस्त्य्--अयन n. a मन्त्रrecited for good luck or the recitation of such a मन्त्रW.

स्वस्त्ययन/ स्वस्त्य्--अयन n. a means of attaining prosperity Ja1takam.

स्वस्त्ययन/ स्वस्त्य्--अयन n. a vessel full of water borne in front of a procession L.

स्वस्त्ययन/ स्वस्त्य्--अयन mf( ई)n. bringing or causing good fortune , auspicious( तम, superl.) TBr. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्त्ययन न.
‘पितृमेध’ के अनुष्ठाता द्वारा मृत्यु के बाद बारह दिनों के दौरान पढ़ी जाने वाली विशिष्ट ऋचाओं का नाम। सायण के मतानुसार ये ऋचायें है ः अ.वे. 18.3.61,67, 67; 18.4.7०।

"https://sa.wiktionary.org/w/index.php?title=स्वस्त्ययन&oldid=505953" इत्यस्माद् प्रतिप्राप्तम्