स्वस्रीया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीया, स्त्री, (स्वसुरपत्यं स्त्री । स्वसृ + छः । टाप् ।) भागिनेयी । (यथा, मनुः । ११ । १७२ । “पैतृष्वस्रेयां भगिनीं स्वस्रीयां मातुरेव च । भ्रातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीया [svasrīyā] स्वस्रेयी [svasrēyī], स्वस्रेयी A sister's daughter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वस्रीया f. a sister's daughter , niece Mn. xi , 171.

"https://sa.wiktionary.org/w/index.php?title=स्वस्रीया&oldid=263388" इत्यस्माद् प्रतिप्राप्तम्