स्वागत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागतम्, क्ली, (सुखेनागतमिति ।) कुशलप्रश्नः । इति हारावली ॥ (यथा, कुमारे । २ । १८ । “स्वागतं स्वानधिकारान् प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥”) सुखेंनागतं स्वेनागतञ्च ॥ (सुष्ठु आगते, त्रि । यथा, मनुः । ४ । २२६ । श्रद्धयेष्टञ्च पूर्त्तञ्च नित्यं कुर्य्यादतन्द्रितः । श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागत¦ न॰ सुखेन आगतम् सु + आ + गम्--भावे क्त।

१ सुखे॰नागमने
“स्वागतं स्वानधीकारान्” कुमारः तदस्यास्तिअच्।

२ कुशले

३ कुशलप्रश्ने हारा॰। स्वापतञ्च षोडशोपचारमध्यो द्वितीयोपचारः आसनंस्व गतं पाद्यभित्यादि। उपचारशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागत¦ n. (-तं)
1. Welcome, salutation.
2. Happy arrival; (in greeting this word is generally used with the dative of the person greeted.) f. (-ता) A species of the Trishtubh metre. E. सु well, and आगत come.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागतम् [svāgatam], [सुखेन आगतं सुष्ठु आगतं वा] Welcome, happy arrival (used chiefly in greeting a person who is put in the dative case); स्वागतं देव्यै M.1; (तस्मै) प्रीतः प्रीति- प्रमुखवचनं स्वागतं व्याजहार Me.4; स्वागतं स्वानधीकारान् प्रभावै- रवलम्ब्य वः । युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः Ku.2. 18. -a.

Welcome.

Lawfully earned (as money); श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्घनैः Ms.4.226. -Comp. -प्रश्नः enquiry as to health.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वागत/ स्वा mfn. (for स्व्-आग्See. p.1283) come of -oone's self MW.

स्वागत/ स्व्-आगत mfn. (for स्वा-गतSee. p. 1277 , col. 2) well come , welcome R.

स्वागत/ स्व्-आगत mfn. lawfully-earned (as money) Mn. iv , 226

स्वागत/ स्व्-आगत m. N. of a बुद्धLalit.

स्वागत/ स्व्-आगत m. of a king VP.

स्वागत/ स्व्-आगत m. of another man Buddh.

स्वागत/ स्व्-आगत n. welcome , greeting , salutation( स्वागतं तेwith or without अस्तु, " I wish you welcome ") MBh. Ka1v. etc.

स्वागत/ स्व्-आगत n. welfare , health(See. next).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शकुनि and father of Suvarcas. Br. III. ६४. २१; वा. ८९. २०.

"https://sa.wiktionary.org/w/index.php?title=स्वागत&oldid=505958" इत्यस्माद् प्रतिप्राप्तम्