स्वाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वातिः, स्त्री, सूर्य्यपत्नीविशेषः । यथा, -- “संज्ञा तु यमकालिन्दीरेवन्तमनुदस्रसूः । त्रसरेणुर्म्महावीर्य्या स्वातिः सूर्य्या सुवर्च्चला । सरेणुर्द्युमयी त्वाष्ट्री प्रिये चैते विवस्वतः ॥” इति त्रिकाण्डशेषः ॥ खङ्गः । इति धरणिः ॥

स्वातिः, पुं, स्त्री, (स्वेनैव अततीति । अत + इम् । वा ङीष् ।) अश्विन्यादिसप्त- विंशतिनक्षत्रान्तर्गतपञ्चदशनक्षत्रम् । इत्यमरः । ३ । ५ । ३८ ॥ हस्ता स्वाती श्रवणा अक्लीवे । इति तिथ्यादितत्त्वम् ॥ स च कुङ्कुमसदृशारुण- तरैकतारकः । अस्याधिदेवता पवनः । यथा, “कुङ्कुमारुणतरैकतारके वायुभे सुदति मौलिमागते ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाति(ती)¦ पुंस्त्री॰ स्वेनैव अतति अत--इन् स्त्रीत्वपक्षे वाङीप्।

१ अश्विन्यादिषु पञ्चदशे नक्षत्रे अमरः
“हस्ता-स्वातिः श्रवणा अक्लीवे” ति॰ त॰ उक्तेरुभयलिङ्गताऽस्य।

२ सूर्व्यपत्नीभेदे स्त्री त्रिका॰

३ स्वगे धरणिः। स्वातिनक्षत्राधिष्ठात्यदेवयोगतारास्वरूपादिकम् अश्लेषा-शब्दे

४९

७ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाति¦ f. (-तिः-ती)
1. One of the wives of the sun.
2. The star Arcturus, or fifteenth lunar asterism, consisting of but one star.
3. An auspicious constellation.
4. A sword.
5. A bird. E. सु well, auspiciously, अत् to go or be, aff. इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वातिः [svātiḥ] ती [tī], ती f. [स्वेनैव अतति अत् इन् स्त्रीत्वपक्षे वा ङीप्]

One of the wives of the sun.

A sword.

An auspicious constellation.

The star Arcturus, considered as forming the fifteenth lunar asterism; स्वात्यां सागरशुक्तिसंपुटगतं सन्मौक्तिकं जायते Bh.2.67. -Comp. -योगः conjunction with Svāti.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाति f. (of unknown derivation) N. of the star Arcturus (as forming the 13th and 15th lunar asterism ; also स्वातीpl. स्वात्यः) AV. etc.

स्वाति f. N. of one of the wives of the Sun L.

स्वाति f. a sword L.

स्वाति m. N. of a son of उरुand आग्नेयी( v.l. ख्याति) Hariv. VP.

स्वाति m. of मेघ-स्वातिVP.

स्वाति mfn. born under the star Arcturus Pa1n2. 4-3 , 34.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the performance of श्राद्ध in this नक्षत्र, gives one profits in trade. Br. III. १८. 8; वा. ५०. १३०; ६६. ४९; ८२. 8. [page३-734+ ३७]
(II)--a son of मेघस्वाति (Andhra) ruled for १८ years. M. २७३. 6.
(III)--a son of ध्वजिनीवन् and father of रुशन्कु. Vi. IV. १२. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svāti : f.: Name of a star.


A. Placement: Suparṇa told Gālava that the Svāti was stationed in the north and there it arose (atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ) 5. 109. 12.


B. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by giving away riches, which one cherished most, under Svāti (svātāv atha dhanaṁ dattvā yad iṣṭatamam ātmanaḥ) one obtained auspicious worlds (lokān…śubhān) after death and great fame in this world 13. 63. 18;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the lunar conjunction with Svāti (svātiyoge) one (was successful) deriving profit from trade (vāṇijyam upajīvati) 13. 89. 7.


C. Omen: According to one of the omens noted hy Vyāsa before the war the harsh planet (Ketu) was staioned between Citrā and Svāti (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*3rd word in left half of page p281_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svāti : f.: Name of a star.


A. Placement: Suparṇa told Gālava that the Svāti was stationed in the north and there it arose (atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ) 5. 109. 12.


B. Religious rites:

(1) dāna: Nārada told Devakī (13. 63. 2-4) that by giving away riches, which one cherished most, under Svāti (svātāv atha dhanaṁ dattvā yad iṣṭatamam ātmanaḥ) one obtained auspicious worlds (lokān…śubhān) after death and great fame in this world 13. 63. 18;

(2) śrāddha: Yama told Śaśabindu (13. 89. 1) that by offering a kāmya śrāddha under the lunar conjunction with Svāti (svātiyoge) one (was successful) deriving profit from trade (vāṇijyam upajīvati) 13. 89. 7.


C. Omen: According to one of the omens noted hy Vyāsa before the war the harsh planet (Ketu) was staioned between Citrā and Svāti (citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ) 6. 3. 16.


_______________________________
*3rd word in left half of page p281_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वाति&oldid=505961" इत्यस्माद् प्रतिप्राप्तम्