स्वाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाद, ङप्रीतिलिहोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) दन्त्यादिः । प्रीतिः प्रीतिकरणम् । लिट्रसोपादानम् । ङ । “अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ।” इति श्रीहर्षः । “स्वर्दते विविधास्वादं स्वादते च रसायनम् ॥” इति हलायुधः । इति दुर्गादासः ॥

स्वादः, पुं, (स्वाद् + घञ् ।) रसग्रहणम् । (यथा, कथासरित्सागरे । ६५ । १४१ । “सभार्य्यः स तदा भुङ्क्ते सक्तू~ल्लवणवर्ज्जितान् । अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित् ॥” प्रीतिकरणम् । इति स्वादधातोरल्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाद¦ पीतौ अक॰ प्रीणने लेहने च सक॰ भ्वा॰ आ॰ सेट्। स्वादते आस्वादिष्ट।

स्वाद¦ पु॰ स्वद--स्वाद--वा घञ्।

१ रसानुभवे

२ प्रीतौ

३ प्रीणने

४ लेहने च। ल्युट्। स्वादनमप्यत्र न॰। रसानुभवप्रकारःसा॰ द॰ उक्तो यथा
“न जायते तद स्वादो विना रत्थादिवासनाम्” वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः। तत्रा। यदि आद्या न ल्याच्छोत्रियजरन्मीमांसकादीनामपिसा स्यात्। यदि द्वितीया न स्याद् यद्रागिणामपिकेषाञ्चिद्रसोद्बीधो न दृश्यते तन्न स्मात्। उक्तञ्च धर्म-दत्तेन
“सवासनानां सभ्यानां रसस्यास्वादनं भवेत्। निर्वासतास्वु रङ्गान्तःकाष्ठकड्याश्मसन्निभाः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाद¦ m. (-दः)
1. Taste, flavour.
2. Tasting, either food or drink, eating, drinking.
3. Liking, relishing, enjoyment. E. स्वाद् to taste, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादः [svādḥ] स्वादनम् [svādanam], स्वादनम् [स्वद्-स्वाद्-वा घञ्]

Taste, flavour.

Tasting, eating, drinking.

Liking, relishing, enjoyment.

Sweetening.

The beauty or charm (of a poem).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाद m. taste , flavour , savour Hariv. Ka1v. Katha1s.

स्वाद m. the beauty or charm (of a poem) Sa1h.

स्वाद स्वादुetc. See. p. 1279 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वाद&oldid=505962" इत्यस्माद् प्रतिप्राप्तम्