स्वादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादः, पुं, (स्वाद् + घञ् ।) रसग्रहणम् । (यथा, कथासरित्सागरे । ६५ । १४१ । “सभार्य्यः स तदा भुङ्क्ते सक्तू~ल्लवणवर्ज्जितान् । अन्यस्यान्नस्य बुबुधे नैव स्वादं स जातुचित् ॥” प्रीतिकरणम् । इति स्वादधातोरल्प्रत्ययेन निष्पन्नः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादः [svādḥ] स्वादनम् [svādanam], स्वादनम् [स्वद्-स्वाद्-वा घञ्]

Taste, flavour.

Tasting, eating, drinking.

Liking, relishing, enjoyment.

Sweetening.

The beauty or charm (of a poem).

"https://sa.wiktionary.org/w/index.php?title=स्वादः&oldid=263705" इत्यस्माद् प्रतिप्राप्तम्