स्वादिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादिष्ठ¦ त्रि॰ अतिशथेन स्वादुः। इष्ठन् डित्। अतिमधुरेईःसुन्। स्वादीयस् तत्रार्थे त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादिष्ठ¦ f. (-ष्ठा) Adj. Very sweet. E. Superlative of स्वादु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादिष्ठ [svādiṣṭha], a. Very sweet, sweetest (superl. of स्वादु q. v.); किं स्वादिष्ठं जगत्यस्मिन् सदा सद्भिः समागमः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादिष्ठ mf( आ)n. sweetest , very sweet or pleasant RV. etc.

स्वादिष्ठ mf( आ)n. sweeter than( abl. ) Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=स्वादिष्ठ&oldid=505963" इत्यस्माद् प्रतिप्राप्तम्