स्वादु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुः, पुं, (स्वद आस्वादने + “कृवापाजीति ।” उणा ०१ । १ । इति उण् ।) मधुररसः । यथा, -- “मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्म्मधूलकः ।” इति हेमचन्द्रः ॥ गुडः । यथा, -- “गण्डोलं स्यात् गुडः स्वादुः ।” इति त्रिकाण्डशेषः । जावकीषधिः । यथा, -- “ह्रस्वाङ्गो मधुरः स्वादुः प्राणकश्चिर- जीवकः ।” इति जटाधरः ॥ सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । अगुरुसारः २ सुधूम्पः ३ गन्धधूमजः ४ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । उष्णत्वम् । सधूमामोदत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

स्वादुः, स्त्री, (स्वद् + उण् ।) द्राक्षा । इति स्वाद्वीशब्दटीकायां भरतः । २ । ४ । १०७ ॥

स्वादुः, त्रि, (स्वद् + उण् ।) इष्टः । मनोज्ञः । मधुरः । मिष्टः । इत्यमरमेदिन्यौ । ३ । ३९४ ॥ (तदुक्तम् । यथा, -- “स्वाद्वन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहो यदि भवेद् पङ्गुस्तरेत् सागरम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु वि।

मधुरम्

समानार्थक:स्वादु,मधुर

3।3।94।2।1

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , गुणः, रसः

स्वादु वि।

यथेप्सितम्

समानार्थक:काम,प्रकामम्,पर्याप्त,निकामम्,इष्ट,यथेप्सितम्,लघु,स्वादु

3।3।94।2।1

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु¦ पु॰ स्वद--उण्।

१ मधुररसे हेमच॰

२ गुडे त्रिका॰

३ जोवकौषधौ जटा॰।

४ रष्टे

५ मधुरे

६ मनोज्ञे च त्रि-मेदि॰ स्त्रियां वा ङीप्। सा च

७ द्राक्षायां अमरः

८ अगुरुसारे गन्धद्रव्ये पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु¦ mfn. (-दुः-दुः or -द्वी-दु)
1. Sweet.
2. Agreeable, desired.
3. Hand- some.
4. Grateful to the palate, dainty, delicate. m. (-दुः)
1. The sweet taste or flavour, sweetness.
2. Treacle, molasses.
3. A medicinal root and perfume commonly Jivaka. f. (-द्वी or -दुः) A grape. E. ष्वद् to taste or to be pleasing, उण् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु [svādu], a. [स्वद्-उण्] (-दु or -द्वी f.; compar. स्वादीयस्, superl. स्वादिष्ठ)

Sweet, pleasant to the taste, sapid, savoury, dainty, tasteful; तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि Bh.3.92; Me.24.

Pleasing, agreeable, attractive, lovely, charming. -m

Sweet flavour, sweetness of taste, relish.

Treacle, molasses. -n.

Sweetness, relish, taste; कविः करोति काव्यानि स्वादु जानाति पण्डितः Subhās.

Charm, beauty. -दुः f. A grape.-Comp. -अन्नम् sweet or choice food, dainties, delicacies. -अम्लः the pomegranate tree. -कण्टः, -कण्टकः Asteracantha Longifolia (Mar. गोखरू). -कार a. dainty.

खण्डः a piece of any sweet substance.

molasses.-धन्वन् m. N. of the god of love. -पाका Solanum Indicum (Mar. मोठी रिंगणी). -पिण़्डा a kind of date tree. -फलम् the jujube. (-ला) the jujube tree. -मूलम् a carrot.

रसा the fruit of the hog-plum.

the Śatāvarī plant.

the root काकोली.

spirituous liquor.

a grape. -लुङ्गी the sweet citron.

शुद्धम् rock-salt.

marine-salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादु mf( वी)n. sweet , savoury , palatable , dainty , delicate , pleasant to the taste , agreeable , chirming (also as compar. " sweeter than etc. " , with abl. ) RV. etc.

स्वादु m. sweet flavour , sweetness L.

स्वादु m. sugar , molasses L.

स्वादु m. N. of various plants(= जीवक, गन्ध-धूम-जetc. ) L.

स्वादु mf( उor वी). = द्राक्षा, a grape L.

स्वादु n. ( उ)sweet taste , sweetness Megh.

स्वादु m. pleasantness , charm , beauty Subh. [ cf. Gk. ? ; Lat. suavis ; Old Sax. swo7ti ; Angl.Sax. swe7ete ; Eng. sweet ; Germ. sss.]

"https://sa.wiktionary.org/w/index.php?title=स्वादु&oldid=505965" इत्यस्माद् प्रतिप्राप्तम्