स्वादुकण्टक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुकण्टकः, पुं, (स्वादूनि कण्टकानि यस्य ।) विकङ्कतवृक्षः । गोक्षुरकः । इत्यमरः । २ । ४ । ३७ । २ । ४ । ९९ ॥ विकण्टकवृक्षः । इति राजनिर्घण्टः ॥ (विकङ्कतार्थे पर्व्यायो यथा, “विकङ्कतो स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः । स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ॥” गोक्षुरकार्थे पर्य्यायो यथा, -- “गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु- कण्टकः । गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुकण्टक पुं।

विकङ्कतः

समानार्थक:स्वादुकण्टक,विकङ्कत,श्रुवावृक्ष,ग्रन्थिल,व्याघ्रपाद्

2।4।37।1।4

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः। विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

स्वादुकण्टक पुं।

गोक्षुरकः

समानार्थक:पलङ्कषा,इक्षुगन्धा,श्वदंष्ट्रा,स्वादुकण्टक,गोकण्टक,गोक्षुरक,वनशृङ्गाट

2।4।98।2।4

चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला। पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुकण्टक¦ पु॰ स्वादुः कण्टकोऽस्य। विकङ्कतवृक्षे राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुकण्टक¦ m. (-कः)
1. A plant, (Flacourtia sapida.)
2. A sort of creeper, (Tribulus lanuginosus.) E. स्वादु sweet, and कण्टक a thron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुकण्टक/ स्वादु--कण्टक m. id. L.

स्वादुकण्टक/ स्वादु--कण्टक m. Flacourtia Sapida ib.

"https://sa.wiktionary.org/w/index.php?title=स्वादुकण्टक&oldid=263757" इत्यस्माद् प्रतिप्राप्तम्