स्वान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वानः, पुं, (स्वननमिति । स्वन् शब्दे + “स्वन- हसोर्वा ।” ३ । ३ । ६२ । इति घञ् ।) शब्दः । इत्यमरः । १ । ७ । २४ ॥ (यथा, माघे । ४ । ५७ । “या बिभर्त्ति कलवल्लकी गुण- स्वानमानमतिकालिमालया । नात्र कान्तमुपगीतया तथा स्वानमानमति कालिमालया ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

1।6।23।1।1

स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः। आरवारावसंरावविरावा अथ मर्मरः॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान¦ m. (-नः) Sound, noise. E. स्वन् to sound, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वानः [svānḥ], Sound, noise; रामस्वनितसंकाशः स्वान इत्यवदत् स ताम् Bk.5.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वान m. (See. 3. सु, p.1219) sounding , making a noise , rattling (as a chariot) , Panting (as a horse) RV.

स्वान m. sound , noise , rattle ib.

स्वान m. twang (of a bowstring) S3is3.

स्वान m. N. of one of the seven guardians of सोमVS.

स्वान See. 3. सु, and p. 1280 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=स्वान&oldid=505967" इत्यस्माद् प्रतिप्राप्तम्