स्वामित्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामित्व¦ n. (-त्वं)
1. Ownership, mastership.
2. Sovereignty, &c. E. त्व added to स्वामिन्; also with तल्, स्वामिता |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामित्व/ स्वामि--त्व n. ( MBh. )ownership , mastership , lordship of( gen. or comp. )

"https://sa.wiktionary.org/w/index.php?title=स्वामित्व&oldid=264220" इत्यस्माद् प्रतिप्राप्तम्