स्वायत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वायत्त¦ Adj. Depending upon oneself.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वायत्त [svāyatta], a. Dependent on one's self, within one's own control; स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः Bh.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वायत्त/ स्वा mfn. dependent on -oone's self being under -oone's own control(758396 -त्वn. ) Katha1s. Das3. Ra1jat. etc.

स्वायत्त/ स्वा mfn. uncontrolled by others , -oone's own master MW.

स्वायत्त/ स्वा etc. See. p.1277. col. 3.

"https://sa.wiktionary.org/w/index.php?title=स्वायत्त&oldid=264311" इत्यस्माद् प्रतिप्राप्तम्