स्वार्थपर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वार्थपर/ स्वा mfn. intent on -oone's own advantage , self-interested S3is3. (758416 -ताf. " selfishness " MW. )

"https://sa.wiktionary.org/w/index.php?title=स्वार्थपर&oldid=264435" इत्यस्माद् प्रतिप्राप्तम्