स्वाहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा, व्य, (सुष्ठु आहूयन्ते देवा अनेनेति । सु + आ + ह्वे + डा ।) देवहविर्द्दानमन्त्रः । तत्पर्य्यायः । श्वौषट् २ वौषट् ३ वषट् ४ स्वधा ५ । इत्यमरः । ३ । ४ । ८ ॥ अस्य टीका स्वधाशब्दे द्रष्टव्या ॥ (यथा, देवी- माहात्म्ये । १ । ५४ । “त्वं स्वाहा त्वं स्वघा त्वं हि वषट्कारः स्वरा- त्मिका ॥”)

स्वाहा, स्त्री, अम्निभार्य्या । सा दक्षकन्या । इति श्रीभागवतम् ॥ तत्पर्य्यायः । अम्नायी २ हुत- भुक्प्रिया ३ । इत्यमरः । २ । ३ । २१ ॥ द्विठः ४ अनलप्रिया ५ । इति बीजवर्णाभिधानम् ॥ वह्निबधूः । ६ । इति शब्दरत्नावली ॥ * ॥ मता- न्तरे तस्या उत्पत्तिर्यथा, -- नारद उवाच । “स्वाहा देवहविर्द्दाने प्रशस्ता सर्व्वकर्म्मसु । पिण्डदाने स्वधा शस्ता दक्षिणा सर्व्वतो वरा ॥ एतासां चरितं जन्म फलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदां वर ॥ सौतिरुवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ अनन्ता ९ शिवा १० लोकेश्वरात्मजा ११ खदूर- वासिनी १२ भद्रा १३ वैश्या १४ नीलसर- स्वती १५ शङ्किनी १६ महातारा १७ वसु- चारा १८ धनन्ददा १९ त्रिलोचना २० लोच- नास्या २१ । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा स्त्री।

अग्नेः_प्रिया

समानार्थक:आग्नायी,स्वाहा,हुतभुक्प्रिया

2।7।21।2।3

यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते। तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया॥

पति : अग्निः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, अलौकिकचेतनः

स्वाहा अव्य।

देवहविर्दानम्

समानार्थक:स्वाहा,श्रौषट्,वौषट्,वषट्,स्वधा

3।4।8।1।1

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा¦ अव्य॰ सु + आ + ह्वे--डा।

१ देवोद्देशेन हविस्त्यागेअमरः।

२ अग्निभार्य्यायां स्त्री
“स्वाहयेव हविर्भुजम्” रघुः।

३ मातृकाभेदे च स्त्री
“नमः स्वधायै स्वाहायै” इतिपितृगाथा।
“प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी। वभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी। ग्रीष्म-मध्याह्णामार्त्तण्डप्रभाच्छादनकारिणि। त्वमग्नेर्दाहिकाशक्तिर्भवपत्नी च सुन्दरी। दग्धुं न शक्तस्त्वदृतेहुताशश्च त्वया विना। त्वन्नामोचार्य्य मन्त्रान्ते योदास्यति हविर्नरः। सुरेभ्यस्तत्प्राप्नुवन्ति सुराः स्वानन्द-पूर्वकम्। अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहे-श्वरी। देवानां पूजिता शश्वत् नरादीनां भवाम्बिके!” ब्रह्मवै॰ प्र॰

३७ अ॰।

३ दुर्गाशक्तिभेदे
“दुर्गा शिवा क्षमाधात्री स्वाहा स्वधा नमोऽन्तु ते” दुर्गापूजामन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा¦ Ind. An exclamation uttered at the time of making an offering to the gods, (used with a noun in the dative.) f. (-हा)
1. A personi- fication of the preceding, as the wife of fire, and goddess presiding over burnt offerings.
2. An oblation made to Gods indiscrimi- nately.
3. A female divinity, peculiar to the Baud'dhas. E. सु well, auspiciously, आङ् before ह्वेञ् to call, to invoke, (the gods,) and डा aff.; or स्वाद् to taste, aff. आ, and द changed to ह |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा [svāhā], 1 An oblation or offering made to all gods indiscriminately.

N. of the wife of Agni; स्वाहा चैव विभावसोः (पतिदेवता) Mb.13.146.5. -ind.An exclamation used in offering oblation to the gods (with dat.); इन्द्राय स्वाहा; अग्नये स्वाहा &c. -Comp. -कारः utterance of the exclamation Svāhā; स्वाहास्वधाकारविवर्जितानि श्मशानतु- ल्यानि गृहाणि तानि. -पतिः, -प्रियः Agni or fire. -भुज् m. a god, deity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वाहा/ स्व्-आहा ind. (prob. fr. 5. सुand अह्; See. दुर्-आहा)hail! hail to! may a blessing rest on! (with dat. ; an exclamation used in making oblations to the gods ; with कृ[ ind.p. -कारम्, or -कृत्य] and acc. " to pronounce the exclamation स्वाहाover ") RV. etc.

स्वाहा/ स्व्-आहा f. an oblation (offered to अग्नि, इन्द्रetc. ) or Oblation personified (as a daughter of दक्षand wife of अग्नि; she is thought to preside over burnt-offerings ; her body is said to consist of the four वेदs , and her limbs are the six अङ्गs or members of the वेद; she is represented also as a wife of the रुद्रपशु-पति) RV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and the mother of पावक, पवमान and शुची through पशुपति-Agni; from these three have sprung up forty-five agnis. All of them form a group of ४९ agnis. फलकम्:F1:  भा. IV. 1. ६०-61; Br. I. 1. ६२; II. 9. ५२, ५६; १०. ८१. १२. 3; वा. 1. ७६; १०. २८, ३२; २७. ५३; २९. 1; Vi. I. 7. २५, २७; 8. 8; १०. १४-15.फलकम्:/F Mode of offering in invoking devas while स्वधा for invoking पितृस्. फलकम्:F2:  Br. III. 3. २५; ११. १८ and ११६.फलकम्:/F
(II)--a god of one of the ten branches of the Harita गण. Br. IV. 1. ८५; वा. १००. ८९.
(III)--the goddess enshrined at माहेश्वरपुर. M. १३. ४२. [page३-736+ २६]
(IV)--a mind-born mother. M. १७९. २०.
(V)--for karmas associated with Devas and यज्ञस् like स्वधा for पितृस्. वा. ७५. ७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SVĀHĀ : A daughter of Bṛhaspati. This Svāhā who was always angry had a son named Kāma. (M.B. Vana Parva, Chapter 219, Verse 22).


_______________________________
*3rd word in left half of page 777 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वाहा&oldid=441063" इत्यस्माद् प्रतिप्राप्तम्