स्विन्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्विन्नः, त्रि, (स्विद् + क्तः ।) घर्म्मयुक्तः । यथा । स्विन्नो घर्मोपेतो जनः । इति हलायुधः ॥ (यथा च कुमारे । ७ । ७७ । “रोमोद्गमः प्रादुरभूद्मायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् ॥” पक्कम् । यथा, -- “शस्यं क्षेत्रगातं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतम् ॥” इति श्राद्धतत्त्वधृतवशिष्ठवचनम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्विन्न¦ त्रि॰ स्विद--क्त।

१ थर्मयुक्ते

२ स्वेदान्विते च

३ पक्वे
“स्विन्नमन्नमुदाहृतम्” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्विन्न¦ mfn. (-न्नः-न्ना-न्नं) Sweating, perspiring. E. ष्विद् to perspire, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्विन्न [svinna], p. p. [स्विद्-क्त]

Perspiring, covered with sweat.

Seethed.

Cooked, boiled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्विन्न mfn. sweating , perspiring VS. etc.

स्विन्न mfn. sweated , treated with sudorifics Sus3r.

स्विन्न mfn. seethed , boiled Hariv. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=स्विन्न&oldid=264692" इत्यस्माद् प्रतिप्राप्तम्