स्वीकार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकार्य/ स्वी--कार्य mfn. to be appropriated or taken possession of Ra1jat.

स्वीकार्य/ स्वी--कार्य mfn. to be received Katha1s.

स्वीकार्य/ स्वी--कार्य mfn. to be got in one's power or won over ib.

स्वीकार्य/ स्वी--कार्य mfn. to be agreed or assented to Pat.

"https://sa.wiktionary.org/w/index.php?title=स्वीकार्य&oldid=264757" इत्यस्माद् प्रतिप्राप्तम्