स्वीकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकृत¦ mfn. (-तः-ता-तं)
1. Agreed, assented to.
2. Promised. E. स्व, कृत made, च्वि augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वीकृत/ स्वी--कृत mfn. appropriated , accepted , admitted , claimed , agreed , assented to , promised Ka1v. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=स्वीकृत&oldid=264762" इत्यस्माद् प्रतिप्राप्तम्