सामग्री पर जाएँ

स्वृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वृ, ऊ शब्दोपतापयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-शब्दे अक०-उपतापे सक०-वेट् ।) दन्त्यादिर्वकारोपधः । ऊ, अस्वारीत् पिकः । अस्वार्षीत् खलं राजा । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वृ¦ शब्दे अक॰ उपतापे सक॰ भ्वा॰ प॰ येट्। खरति अस्वा-रीत् अस्वार्षीत्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वृ¦ r. 1st cl. (-स्वरति)
1. To sound.
2. To be diseased.
3. To pain or torture.
4. To praise. With सम् prefixed, in an intransitive sense, the verb becomes deponent, (संस्वरते) It sounds.

स्वृ¦ r. 9th cl. (स्वृणाति) To hurt, to kill.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वृ [svṛ], 1 P. (स्वरति; desid. सिस्वरिषति, सुस्वूर्षति)

To sound, recite; यदा वा ऋचमाप्नोत्योमित्येवातिस्वरति Ch. Up.1.4.4.

To praise.

To pain or be painted.

To go. -With अभि, प्र to sound. -सम् to pain (Ātm.); द्रुतं संस्वरिषी- ष्ठास्त्वं निर्भयः प्रधनोत्तमे Bk.9.28.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वृ (also written स्वर्) cl.1 P. ( Dha1tup. xxii , 34 ) स्वरति( pf. सस्वार; 3. sg. Subj. [?] सस्वर्RV. ; aor. अस्वार्, अस्वार्ष्टाम्ib. ; अस्वारीःJaimBr. ; अस्वारीत्and अस्वार्षीत्Gr. ; fut. स्वरिता, स्वर्ता, स्वरिष्यतिib. ; inf. स्वरितोस्JaimBr. ; स्वरितुम्, स्वर्तुम्Gr. ; ind.p. -स्वारम्S3a1n3khS3r. ) , to utter a sound , sound , resound RV. JaimBr. ChUp. ; to make( acc. )resound RV. ; to sing , praise RV. ; to shine Kaus3. ChUp. : Caus. स्वरयति( aor. असिस्रवत्; Pass. स्वर्यते) , to pronounce or mark with the स्वरितaccent Pra1t. La1t2y. : Desid. सिस्वरिषति, सुस्वूर्षतिGr. : Intens. सास्वर्यते, सास्वर्तिib. [ cf. Gk. ? ; Lat. susurrus ; Germ. schwirren , Schwarm ; Eng. swarm.]

"https://sa.wiktionary.org/w/index.php?title=स्वृ&oldid=264791" इत्यस्माद् प्रतिप्राप्तम्