सामग्री पर जाएँ

स्वेदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदनम्, क्ली, (स्विद् + ल्युट् ।) स्वेदः । इति मेदिनी ॥ स्वेदनयन्त्रं यथा, -- “निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणाम्बरे । रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् । अधस्ताज्ज्वालयेद्वह्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥” सन्धानं काञ्जिकादि । “साम्बुस्यालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च । पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥” इति भावप्रकाशः ॥ (स्वेदयतीति । स्विद् + णिच् + ल्युः । स्वेदके, त्रि । यथा, सुश्रुते । ३ । ४ । “स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनख- नयनतालुजिह्वोष्ठपाणिपादतल इत्यादि ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदन¦ न॰ स्विद--णिच् ल्युट्। गात्रादितो घर्मादेर्निःसारण-व्यापारे (भापरा)। स्वेदशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदन¦ n. (-नं)
1. Perspiration, sweat.
2. Sweating, causing to perspire.
3. A diaphoretic, a sudorific. E. ष्विद् to be unctuous or sweaty ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदनम् [svēdanam], [स्विद्-णिच्-ल्युट्]

Perspiration, sweat.

Causing to sweat.

A diaphoretic.

A kind of process to which quicksilver is subjected.

Mucus.-Comp. -यन्त्रम् a steam-bath (for metals).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वेदन mfn. perspiring , inclined to perspire Sus3r.

स्वेदन mfn. causing to perspire ib.

स्वेदन n. the act of sweating or perspiring L.

स्वेदन n. any instrument or remedy for causing perspiration , a diaphoretic , sudorific Sus3r.

स्वेदन n. softening , fomenting Hit.

स्वेदन n. a partic. process to which quicksilver is subjected Sarvad.

स्वेदन n. mucus Gal.

"https://sa.wiktionary.org/w/index.php?title=स्वेदन&oldid=264881" इत्यस्माद् प्रतिप्राप्तम्