स्वैर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैरः, त्रि, (स्वेन स्वातन्त्र्येण ईर्त्ते इति । ईर गतौ + अच् । “स्वादीरेरिणोः ।” ६ । १ । ८९ । इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।) स्वच्छन्दः । (यथा, रघुः । २ । ५ । “अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ।”) मन्दः । इति मेदिनी ॥ (यथा, महाभारते । ४ । ६६ । ४९ । “अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा । आकीर्य्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥” * ॥ वृथालापः । यथा, तत्रैव । १ । ४२ । २ । “नैवान्यथेदं भविता पितरेष ब्रवीमि ते । नाहं मृषा ब्रवीम्येव सैरेष्वपि कुतः शपन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैर वि।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

3।3।193।1।1

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

स्वैर वि।

स्वच्छन्दः

समानार्थक:स्वैर

3।3।193।1।1

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैर¦ न॰ स्वस्य ईरम् ईर--अच् वृद्धिः।

१ स्वेच्छायाम्

२ तद्वति

३ मन्दे च त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैर¦ mfn. (-रः-री-रं)
1. Self-willed, unrestrained.
2. Slow, lazy.
3. Voluntary, optional.
4. Going. n. (-रं) Following one's own inclination. E. स्व self, ईर् to go or be, aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैर [svaira], a. [स्वस्य ईरम् ईर्-अच् वृद्धिः]

Following one's own will or fancy, self-willed, wanton, uncontrolled, unrestrained; बद्धमिव स्वैरगतिर्जनमिह सुखसंगिनमवैमि Ś. 5.11; अव्याहतैः स्वैरगतैः स तस्याः R.2.5.

Free, unreserved, confidential; सत्वभङ्गभयाद्राज्ञां कथयन्त्यन्यथा पुरः । अन्यथा विवृतार्थेषु स्वैरालापेषु मन्त्रिणः ॥ Mu.4.8.

Slow, mild, gentle; Mu.1.2.

Dull, lazy.

Dependent on one's will, voluntary, optional. -रम् Wilfulness, wantonness; तत्रापि निरवरोधः स्वैरेण विहरन् Bhāg.5.14.31. -रम् -ind.

At will or pleasure, as one likes, at perfect ease; सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्वि- वाद्रिषु R.17.64.

Of one's own accord, spontaneously.

Slowly, gently, mildly; मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति U.3.2.

Lowly, in an under-tone, inaudibly (opp. स्पष्ट); पश्चात्स्वैरं गज इति किल व्याहृतं सत्य- वाचा Ve.3.9. -Comp. -आलापः confidential talk. Mu.4.8. -कथा unreserved conversation. -चारिन् a. free, independent. -विहारिन् a. unimpeded. -वृत्त, -वृत्ति, -आचार a. acting as one likes, following one's own will, self-willed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वैर/ स्वै mf( आ)n. (prob. fr. स्व+ ईर, " going , moving ") going where one likes , doing what one likes , self-willed , wilful , independent , unrestrained L.

स्वैर/ स्वै mf( आ)n. walking slowly or cautiously Ka1v.

स्वैर/ स्वै mf( आ)n. voluntary , optional MW.

स्वैर/ स्वै n. wilfulness ib.

स्वैर/ स्वै n. unreservedly , confidingly ib.

स्वैर/ स्वै and v.See. p. 1279 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=स्वैर&oldid=264970" इत्यस्माद् प्रतिप्राप्तम्