स्वैरिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरी, [न्] त्रि, स्वेनैव ईरितुं शीलमस्य । ईर गतौ + णिनिः । स्वतन्त्रः । इत्यमरः । ३ । १ । १५ ॥ (यथा, महाभारते । १३ । १४२ । २१ । “सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः । स्वैरिणो दारसंयुक्तास्तेषां धर्म्मः कथं स्मृतः ॥”
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरिन् वि।
स्वतन्त्रः
समानार्थक:स्वतन्त्र,अपावृत,स्वैरिन्,स्वच्छन्द,निरवग्रह
3।1।15।2।3
स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरिन्¦ त्रि॰ स्वेनैव ईरयितुं शीलमस्य ईर--णिनि वृद्धिः।
१ स्वेच्छाचारिणि स्वतन्त्रे।
२ व्यभिचारिस्त्रियां स्त्री[Page5394-a+ 38] ङीप्।
३ परपुरुषचतुष्कगामिन्यां स्त्रियां च।
“नातश्चतुर्थंप्रसवमापत्स्वपि वदन्त्युत। अतःपरं स्वैरिणी स्यात्बन्धकी पञ्चमे भवेत्” भा॰ आ॰
१२
३ अ॰।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरिन् [svairin], a.ल Self-willed, wanton, unrestrained, uncontrolled.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरिन्/ स्वै mfn. going where one likes , free , independent , unrestrained ( esp. said of unchaste women) ChUp. MBh. etc.