हंसकीलकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकीलकः, पुं, (हंस इव कौलतीति । कील बन्धने + ण्वुल् ।) रतिबन्धविशेषः । यथा, -- “नारीपादद्वयं कृत्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेद् यत्नात् बन्धोऽयं हंस- कीलकः ॥” इति स्मरदीपिका ॥

"https://sa.wiktionary.org/w/index.php?title=हंसकीलकः&oldid=180498" इत्यस्माद् प्रतिप्राप्तम्