हंसनादिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनादिन्¦ mfn. (-दी-दिनी-दि) Cackling, making a noise like a goose. f. (-दिनी) An elegant woman, one of slender waist and large posteriors, with the gait of an elephant and voice of a Kokila. E. हंस a goose, नाद cry, इनि and ङीष् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनादिन्/ हंस--नादिन् mfn. making a noise like a -ggoose or swan , cackling

"https://sa.wiktionary.org/w/index.php?title=हंसनादिन्&oldid=265222" इत्यस्माद् प्रतिप्राप्तम्