हंसपदी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपदी, स्त्री, (हंसस्येव पादा मूलाम्यस्याः । ङीप् । पादस्य पद्भावः ।) गोधापदी । इति राजनिर्घण्टः ॥ हंस्रपदीविशेषः । तत्पर्य्यायः । मधुस्रवा २ हंसपादी ३ त्रिपदी ४ । इति रत्न- माला ॥ (अस्याः पर्य्यायो यथा, -- “हंसपादी हंसपदी कीटमाता त्रिपादिका ।” इति भावप्रकाशस्य पूब्ब खण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपदी¦ स्त्री हंसस्थेव पादाः मूलान्यस्याः पाद्भावे स्त्रियांङीपि पद्भावः। गोधापदीलतायाम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपदी/ हंस--पदी f. N. of various plants( accord. to L. " a species of Mimosa and Cissus Pedata ") Car.

"https://sa.wiktionary.org/w/index.php?title=हंसपदी&oldid=506003" इत्यस्माद् प्रतिप्राप्तम्