हंहो

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो, व्य, सम्बोधनम् । (यथा, महाभारते । १२ । २६७ । ९ । “तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् । हंहो वेदा यदि मता धर्म्माः केनापरे मताः ॥”) दर्पः । दम्भः । प्रश्नः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो¦ अव्य॰ हसित्यव्यक्तं जहाति हा--डो।

१ सम्बाधने
“हंहो चिन्मयचित्तचन्द्रमणयः” चन्द्रालोकः।

२ दर्पे

३ दम्भे

४ प्रश्ने च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो¦ Ind.
1. An interjection of calling, (ho, hollo!)
2. A particle of haughtiness or arrogance.
3. An arrogantly interrogative particle. In drama it is found used as a form of address in speeches assigned to characters of the middling class. E. हं and हो both vocative particles.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो [haṃhō], ind. A vocative particle corresponding to, 'ho', 'hallo'; हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् Chandr.1.2.

A particle expressing haughtiness, contempt or wonder; तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत् । हंहो वेदा 3 यदि मता धर्माः केनापरे मताः ॥ Mb.12.268.9.

A particle of interrogation. (In dramas it is mostly used as a form of address by characters of the middling class हंहो ब्राह्मण मा कुप्य Mu.1.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंहो ind. (See. हम्)a vocative particle (corresponding to " ho! " " hollo! " accord. to some also expressing haughtiness or contempt ; in dram. a form of address used by equals to each other) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=हंहो&oldid=265460" इत्यस्माद् प्रतिप्राप्तम्