हक्कः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हक्कः, पुं, (हक् इत्यव्यक्तब्देन कायतीति । कै + कः ।) गजसमाह्वानम् । इति जटाधरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हक्कः [hakkḥ], The calling of elephants. -क्का An owl.

"https://sa.wiktionary.org/w/index.php?title=हक्कः&oldid=265475" इत्यस्माद् प्रतिप्राप्तम्