हक्कारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हक्कारः, पुं, (हक् इत्यव्यक्तशब्दस्य कारः करणम् ।) आह्वानम् । इति केचित् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हक्कारः [hakkārḥ], Calling; L. D. B. (Mar. हाकारा).

"https://sa.wiktionary.org/w/index.php?title=हक्कारः&oldid=265488" इत्यस्माद् प्रतिप्राप्तम्