हञ्जिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका, स्त्री, भार्गी । इति भावप्रकाशः ॥ (अस्याः पर्य्यायो गुणाश्च । यथा, -- “ब्राह्मण्यङ्गारवल्ली च खरशाका च हञ्जिका । अनुष्णा कफपित्तास्रहिक्वाकासज्वरप्रणुत् ॥ व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा । अलक्तको गुणैस्तद्वत् विशेषाद्व्यङ्गनाशनः ॥”) इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका स्त्री।

भार्गी

समानार्थक:हञ्जिका,ब्राह्मणी,पद्मा,भार्गी,ब्राह्मणयष्टिका,अङ्गारवल्ली,बालेयशाक,बर्बर,वर्धक

2।4।89।2।1

प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी। हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका¦ स्त्री हञ्जौ क्षुधायां कायति शब्द्यते कै घञर्थेकर्मणि क। भार्ग्यां भावप्र॰ क्षुधाहेतुत्वात्तस्यास्तथात्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका [hañjikā], A kind of medicinal plant (भार्गी -Mar. भारंग).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जिका f. a female attendant , chamber-maid(760224 -त्वn. ) Ka1s3i1Kh.

हञ्जिका f. Clerodendrum Siphonantus L.

"https://sa.wiktionary.org/w/index.php?title=हञ्जिका&oldid=506037" इत्यस्माद् प्रतिप्राप्तम्