हटपर्णि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हटपर्णि, क्ली, शैवालम् । इति शैब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हटपर्णि¦ न॰ हटं दीप्तिं पिपर्ति पॄ॰ बा॰ नि। शैवाले शब्दर॰।

"https://sa.wiktionary.org/w/index.php?title=हटपर्णि&oldid=265538" इत्यस्माद् प्रतिप्राप्तम्