हट्टवौरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हट्टवौरक¦ m. (-कः) A thief, one stealing at fairs and markets. E. हट्ट a market, and चौर a theif, कन् pleonasm. [Page826-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=हट्टवौरक&oldid=265568" इत्यस्माद् प्रतिप्राप्तम्