हठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठः, पुं, (हठ + पुंसीति घः ।) बलात्कारः । इत्यमरः । २ । ८ । १०८ ॥ प्रश्नी । इति मेदिनी ॥ (हठयोगः । यथा, हठयोगप्रढीपिकायाम् । १ । १० । “अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानामाधारकमठो हठः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठः [haṭhḥ], 1 Violence, force.

Oppression, rapine.

Obstinacy.

Absolute necessity.

Going in the rear of an enemy.

Pistia Stratiotes (आकाशमूली).

An unexpected gain; अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः । तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ Mb.3.32.16 (com. अचिन्तितस्यातर्कितस्य च लाभो हठः). (हठेन and हठात् are used adverbially in the sense of 'forcibly', 'violently', 'suddenly', 'against one's will'; अम्बालिका च चण्डवर्मणा हठात् परिणेतुमात्मभवनमनीयत् Dk.; वानरान् वारयामास हठेन मधुरेण च Rām. -Comp. -आदेशिन् a. prescribing forcible measures against. -आयात a. absolutely necessary, indispensable. -पर्णी moss. -बुद्धिः the belief in the unexpected gain (without doing any effort); तथैव हठदुर्बुद्धिः शक्तः कर्मण्यकर्मकृत् Mb.3.32.15. -योगः a particular mode of Yoga or practising abstract meditation, (so called, as distinguished from राजयोग q.v., because it is very difficult to practise; it may be performed in various ways, such as by standing on one leg, holding up the arms, inhaling smoke with the head inverted &c.). -वादिन् m. one using force obstinately; दुर्ग्राह्यविद्विषद्दुर्गग्राहिणा हठवादिना Śiva B.31.59. -वादिकः a चार्वाक type person; see हठबुद्धिः (प्राग्जन्माभावात् अकृतमेवोप- स्थास्यतीति वदन्); Mb.3.32.13. -विद्या the science of forced meditation.

"https://sa.wiktionary.org/w/index.php?title=हठः&oldid=265581" इत्यस्माद् प्रतिप्राप्तम्