हठी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठी, स्त्री, वारिपर्णी । इति धरणिः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठी¦ स्त्री हठ--अच् गौरा॰ ङीष्। वारिपर्ण्याम् (पाना) धरणिः। [Page5415-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=हठी&oldid=506054" इत्यस्माद् प्रतिप्राप्तम्