हडि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडिः, पुं, काष्ठयन्त्रविशेषः । हाइड इति भाषा । यथा, -- “निगडो लोहबन्धेऽस्त्री हडिः काष्ठस्य यन्त्रणे ॥” इति क्षत्त्रियवर्गे शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडि¦ पु॰ हठ--इन् पृषो॰। पशुमारणसाधने काष्ठयन्त्रभेदे(हाडिताठ) शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडि¦ m. (-डिः) A sort of stocks or wooden fetters. “हाडिकाठ” इति भाषा | E. हठ्-इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडि [haḍi] ड्डि [ḍḍi] कः [kḥ] हड्डिः [haḍḍiḥ], (ड्डि) कः हड्डिः (also हड्डकः, हड्डिपः) A man of the lowest caste.

हडिः [haḍiḥ], Wooden fetters or stocks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हडि m. wooden fetters DivyA7v.

हडि m. =next Cat.

"https://sa.wiktionary.org/w/index.php?title=हडि&oldid=265664" इत्यस्माद् प्रतिप्राप्तम्