हड्डिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हड्डिः, पुं, हड्डिपजातिः । हाडि इति भाषा । स तु चाण्डालीगर्भे लेटस्य औरसेन जातः । यथा, --

"https://sa.wiktionary.org/w/index.php?title=हड्डिः&oldid=180572" इत्यस्माद् प्रतिप्राप्तम्