हतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतः, त्रि, (हन + क्तः ।) आशारहितः । तत्प- र्य्यायः । मनोहतः २ प्रतिहतः ३ प्रतिबद्धः ४ । इत्यमरः । ३ । १ । ४१ ॥ नष्टः तत्पर्य्यायः । प्रमापितः २ निवर्हितः ३ निकारितः ४ निशा रितः ५ प्रवासितः ६ परासितः ७ निषूदितः ८ निहिसितः ९ निर्व्वासितः १० संज्ञपितः ११ निर्ग्रन्थितः १२ अपासितः १३ निस्तर्हितः १४ निहतः १५ क्षणितः १६ परिवर्ज्जितः १७ निर्व्वापितः १८ विशसितः १९ मारितः २० प्रतिघातितः २१ उद्वासितः २२ प्रमथितः २३ क्रथितः २४ उज्जासितः २५ आलम्भितः २६ पिञ्जितः २७ विशरितः २८ घातितः २९ उन्म- स्थितः ३० वधितः ३१ । इत्यमरदशनात् ॥ पूरिताङ्गः । तत्पर्य्यायः । पिण्डितम् २ गुणि- तम् । इति त्रिकाण्डशेषः ॥ हनने, क्ली ॥ * ॥ पारिमापिकहता यथा, -- “अवैष्णवो हता विप्रो हतं श्राद्वमभूसुरम् । अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥ सदम्भश्च हतो धर्म्मः क्रोधेनैव हतं तपः । अदृढञ्च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ गुर्व्वभक्त्या हता नारी ब्रह्मचारी तथा हतः । अदीप्तेऽग्नौ हतो होमो हता त्वजिरमक्षिका ॥ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्रभिक्षोर्हतो योगः कृपणस्य हनं धनम् ॥ अनभ्यासहता विद्या हतो राजा विरोधकृत् । जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ असत्या च हता बाणी तथा पैशुन्यवादिनी । सन्दिग्धोपहतो मन्त्रो व्यस्तचित्तो हतो जपः ॥ हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्व्वं यत् कृतं पारलौकिकम् ॥ इह लोको हतो नॄणां दरिद्राणां परन्तप । मनुष्याणां तथा जन्म माघस्नानंविना हतम् ॥” इति पाद्मोत्तरखण्डे ४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=हतः&oldid=180584" इत्यस्माद् प्रतिप्राप्तम्