हतकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हतकः, पुं, (हत इव । कन् ।) नीचलोकः । इति केचित् ॥ (यथा, साहित्यदर्पणे । ६ । ३९५ । “देव अजातशत्रो अद्यापि दुर्य्योधनहतकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=हतकः&oldid=180586" इत्यस्माद् प्रतिप्राप्तम्