हताश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हताशः, त्रि, (हता आशा यस्य ।) निर्द्दयः । आशारहितः । पिशुनः । इति मेदिनी ॥ बन्ध्यः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हताश¦ त्रि॰ हता आशा यस्य।

१ आशाशून्ये

२ निर्दये

२ पिशुने च मेदि॰

४ बन्ध्ये शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हताश¦ mfn. (-शः-शा-शं)
1. Cruel, merciless.
2. Desponding, despairing.
3. Vile, wicked.
4. Barren.
5. Weak, powerless. E. हत destroyed, आशा hope, (in or by whom.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हताश/ हता mf( आ)n. whose hopes are destroyed , desperate Amar.

हताश/ हता mf( आ)n. hopeless i.e. wretched , foolish , stupid , wicked , miserable , Ratna7v. Prab.

हताश/ हता mf( आ)n. unfruitful , infertile , barren W.

"https://sa.wiktionary.org/w/index.php?title=हताश&oldid=506109" इत्यस्माद् प्रतिप्राप्तम्