हत्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हत्वन् [hatvan], A killer (निघ्नन्); ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः । तान् हत्वा भुङ्क्ष्व धर्मेँण युधिष्ठिर महीमिमाम् ॥ Mb. 12.1.8. (see com.).

"https://sa.wiktionary.org/w/index.php?title=हत्वन्&oldid=265994" इत्यस्माद् प्रतिप्राप्तम्