हद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद्¦ r. 1st cl. (हदते) To evacuate as fæces, to discharge excrement.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद् [had], 1 Ā. (हदते, हन्न) To void excrement, evacuate or discharge feces. -Desid. (जिहत्सते).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद् cl.1 P. A1. ( Dha1tup. xxiii , 8 ) हदति, ते( pf. जहदे; aor. अहत्तetc. Gr. ) , to evacuate , discharge excrement BhP. Sarasv. Katha7rn2. : Caus. हादयतिGr. : Desid. जिहत्सतेib. : Intens. जाहद्यते, जाहत्तिib. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=हद्&oldid=266026" इत्यस्माद् प्रतिप्राप्तम्