हद्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हद्द m. or हद्दाf. ( Arab. ) N. of a division of a zodiacal sign (thirty such divisions or degrees are specified ; cf. त्रिंशा-ंश) , IndSt. Cat.

"https://sa.wiktionary.org/w/index.php?title=हद्द&oldid=506120" इत्यस्माद् प्रतिप्राप्तम्