हनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हननम्, क्ली, (हन + ल्युट् ।) मारणम् । यथा, -- “स्यात् प्राणवियागफलकव्यापारो हननं स्मृतम् ॥” इति प्रायश्चित्तविवेकः ॥ (यथा, भागवते । ९ । ११ । २० । “नेदं यशो रघुपतेः सुरयाच्ञयात्त- लीलातनोरधिकसाम्यविमुक्तधाम्नः । रक्षोबधो जलधिबन्धनमस्त्रपूगैः किं तस्य शत्रुहनने कपयः सहायाः ॥”) पूरणम् । इत्यङ्कशास्त्रम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनन¦ न॰ हन--भावे ल्युट्
“स्यात् प्राणवियोगफलव्यापारीहननं स्मृतम्” इत्युक्ते

१ व्यापारभेदे

२ गुणने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनन¦ n. (-नं)
1. Killing, destroying.
2. Injuring, hurting, striking.
3. (In arithmetic,) Multiplication. E. हन् to hurt or kill, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हननम् [hananam], [हन्-भावे ल्युट्]

Killing, slaying, striking.

Hurting, injuring.

Multiplication.

नः A drum-stick.

A kind of worm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनन mf( ई)n. killing , a killer , slayer Hariv.

हनन m. (prob.)a drum-stick S3a1n3khS3r.

हनन m. a kind of worm L.

हनन n. the act of striking or hitting Nir. i , 1 ; 7

हनन n. striking off Ma1lati1m.

हनन n. killing , destroying , removing , dispelling Hariv. Ka1v. BhP.

हनन n. multiplication A1ryabh. Sch.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the five heinous sins; बृहस्पति nar- rates to Indra this to be the greatest sin; killing of the trusted to whatever community he belonged is the most heinous. Br. IV. 6. ३७; 7. 2ff.

"https://sa.wiktionary.org/w/index.php?title=हनन&oldid=506123" इत्यस्माद् प्रतिप्राप्तम्