हनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनुः, पुं, स्त्री, (हन्ति कठिनद्रव्यादिकमिति । हन + “शॄस्वृस्निहीति ।” उणा० १ । ११ । इति उः । स च नित् ।) कपोलद्वयपरमुख- भागः । चोयालि इति भाषा । इत्यमरः ॥ ताभ्यां कपोलाभ्यां परो मुखभागो हनुरुच्यते । यत्र जम्भाख्या दन्ता जायन्ते इति सुभूतिः । हन्ति कठारमपि द्रव्यं हनु नाम्नीतिः उः । तत्परेति पाठे हनोः स्त्रीत्वम् । हनुः कपोला- वयवे द्वयोरिति कश्चित् । तन्वादेर्व्वा इत्यूपि हन्श्च ॥ पुंस्यपीति स्वामी । पुंयोगे कर्णहनू नपुंसके श्मश्रु जानु च गुदञ्चेति वररुचिः । इति भरतः ॥

हनुः, स्त्री, (हन्ति पुरुषमिति । हन + उः । हट्टविलासिनी । इत्यमरः ।) रोगः । अस्त्रम् । मृत्युः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु स्त्री।

अञ्जनकेश्याख्यद्रव्यम्

समानार्थक:धमनी,अञ्जनकेशी,हनु,हट्टविलासिनी

2।4।130।1।3

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

हनु पुं।

कपोलाधोभागः

समानार्थक:हनु

2।6।90।2।4

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु(नू)¦ पुंस्त्री॰ हन--उन् स्त्रीत्वे वा--ऊङ्।

१ कपोलद्वयोप-रिस्थे मुखभागभेदे

२ हट्टविलासिन्यां स्त्री अमरः। [Page5416-a+ 38]

३ रोगे

४ अस्त्रभेदे

५ मृतौ च स्त्री जटाधरकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु¦ mfn. (-नुः-नुः or नूः-नु)
1. The jaw.
2. The chin. f. (-नुः)
1. A drug and perfume: see हट्टविलासिनी।
2. A weapon.
3. Sickness.
4. Death, dying.
5. A prostitute. E. हन् to hurt or kill, aff. उत्; also with ऊङ्, हनू |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु [hanu] नू [nū], नू m., f. [हन्-उन्-स्त्रीत्वे वा उञ्] The chin, jaw. -नु f.

That which injures life.

A weapon.

A disease, sickness.

Death.

A kind of drug.

A wanton woman, prostitute. -Comp. -ग्रहः locked jaw.

भेदः the gaping of the jaws.

N. of a particular form of eclipse. -मूलम् the root of the jaw. -मोक्षः relaxation of the jaws. -स्तम्भः = हनुग्रहः. -स्वनः sound made with the jaws.

हनु [hanu] नू [nū] मत् [mat], (नू) मत् m. N. of a powerful monkey-chief. [He was the son of Añjanā by the god Wind or Marut and hence called Māruti. He is represented as a monkey of extraordinary strength and prowess which he mainifested on several critical occasions on behalf of Rāma whom he regarded as the idol of his heart. When Sītā was carried off by Rāvaṇa, he crossed the sea and brought news about her to his lord. He played a very important part in the great war at Laṅkā.] -Comp. -कवचम् N. of various hymns addressed to हनुमत्. -जयन्ती the day of the full moon of Chaitra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हनु f. (only L. )" anything which destroys or injures life " , a weapon

हनु f. death

हनु f. disease

हनु f. various kinds of drugs

हनु f. a wanton woman , prostitute

हनु m. N. of a partic. mixed tribe L.

हनु f. ( accord. to L. also m. ; not fr. हन्See. cognate words below) a jaw (also हनू) RV. etc.

हनु n. " cheek " , a partic. part of a spearhead S3Br. [ cf. Gk. ? ; Lat. gena , genui1nus ; Goth. kinnus ; Germ. Kinn ; Eng. chin.]

"https://sa.wiktionary.org/w/index.php?title=हनु&oldid=506127" इत्यस्माद् प्रतिप्राप्तम्